Declension table of ?khādūraka

Deva

MasculineSingularDualPlural
Nominativekhādūrakaḥ khādūrakau khādūrakāḥ
Vocativekhādūraka khādūrakau khādūrakāḥ
Accusativekhādūrakam khādūrakau khādūrakān
Instrumentalkhādūrakeṇa khādūrakābhyām khādūrakaiḥ khādūrakebhiḥ
Dativekhādūrakāya khādūrakābhyām khādūrakebhyaḥ
Ablativekhādūrakāt khādūrakābhyām khādūrakebhyaḥ
Genitivekhādūrakasya khādūrakayoḥ khādūrakāṇām
Locativekhādūrake khādūrakayoḥ khādūrakeṣu

Compound khādūraka -

Adverb -khādūrakam -khādūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria