Declension table of khāditavya

Deva

MasculineSingularDualPlural
Nominativekhāditavyaḥ khāditavyau khāditavyāḥ
Vocativekhāditavya khāditavyau khāditavyāḥ
Accusativekhāditavyam khāditavyau khāditavyān
Instrumentalkhāditavyena khāditavyābhyām khāditavyaiḥ khāditavyebhiḥ
Dativekhāditavyāya khāditavyābhyām khāditavyebhyaḥ
Ablativekhāditavyāt khāditavyābhyām khāditavyebhyaḥ
Genitivekhāditavyasya khāditavyayoḥ khāditavyānām
Locativekhāditavye khāditavyayoḥ khāditavyeṣu

Compound khāditavya -

Adverb -khāditavyam -khāditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria