Declension table of ?khādiragṛhya

Deva

NeuterSingularDualPlural
Nominativekhādiragṛhyam khādiragṛhye khādiragṛhyāṇi
Vocativekhādiragṛhya khādiragṛhye khādiragṛhyāṇi
Accusativekhādiragṛhyam khādiragṛhye khādiragṛhyāṇi
Instrumentalkhādiragṛhyeṇa khādiragṛhyābhyām khādiragṛhyaiḥ
Dativekhādiragṛhyāya khādiragṛhyābhyām khādiragṛhyebhyaḥ
Ablativekhādiragṛhyāt khādiragṛhyābhyām khādiragṛhyebhyaḥ
Genitivekhādiragṛhyasya khādiragṛhyayoḥ khādiragṛhyāṇām
Locativekhādiragṛhye khādiragṛhyayoḥ khādiragṛhyeṣu

Compound khādiragṛhya -

Adverb -khādiragṛhyam -khādiragṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria