Declension table of ?khādanīya

Deva

MasculineSingularDualPlural
Nominativekhādanīyaḥ khādanīyau khādanīyāḥ
Vocativekhādanīya khādanīyau khādanīyāḥ
Accusativekhādanīyam khādanīyau khādanīyān
Instrumentalkhādanīyena khādanīyābhyām khādanīyaiḥ khādanīyebhiḥ
Dativekhādanīyāya khādanīyābhyām khādanīyebhyaḥ
Ablativekhādanīyāt khādanīyābhyām khādanīyebhyaḥ
Genitivekhādanīyasya khādanīyayoḥ khādanīyānām
Locativekhādanīye khādanīyayoḥ khādanīyeṣu

Compound khādanīya -

Adverb -khādanīyam -khādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria