Declension table of khādana

Deva

NeuterSingularDualPlural
Nominativekhādanam khādane khādanāni
Vocativekhādana khādane khādanāni
Accusativekhādanam khādane khādanāni
Instrumentalkhādanena khādanābhyām khādanaiḥ
Dativekhādanāya khādanābhyām khādanebhyaḥ
Ablativekhādanāt khādanābhyām khādanebhyaḥ
Genitivekhādanasya khādanayoḥ khādanānām
Locativekhādane khādanayoḥ khādaneṣu

Compound khādana -

Adverb -khādanam -khādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria