Declension table of khādaka

Deva

MasculineSingularDualPlural
Nominativekhādakaḥ khādakau khādakāḥ
Vocativekhādaka khādakau khādakāḥ
Accusativekhādakam khādakau khādakān
Instrumentalkhādakena khādakābhyām khādakaiḥ khādakebhiḥ
Dativekhādakāya khādakābhyām khādakebhyaḥ
Ablativekhādakāt khādakābhyām khādakebhyaḥ
Genitivekhādakasya khādakayoḥ khādakānām
Locativekhādake khādakayoḥ khādakeṣu

Compound khādaka -

Adverb -khādakam -khādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria