Declension table of ?khāṭvika

Deva

MasculineSingularDualPlural
Nominativekhāṭvikaḥ khāṭvikau khāṭvikāḥ
Vocativekhāṭvika khāṭvikau khāṭvikāḥ
Accusativekhāṭvikam khāṭvikau khāṭvikān
Instrumentalkhāṭvikena khāṭvikābhyām khāṭvikaiḥ khāṭvikebhiḥ
Dativekhāṭvikāya khāṭvikābhyām khāṭvikebhyaḥ
Ablativekhāṭvikāt khāṭvikābhyām khāṭvikebhyaḥ
Genitivekhāṭvikasya khāṭvikayoḥ khāṭvikānām
Locativekhāṭvike khāṭvikayoḥ khāṭvikeṣu

Compound khāṭvika -

Adverb -khāṭvikam -khāṭvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria