Declension table of ?khāṭvābhārikā

Deva

FeminineSingularDualPlural
Nominativekhāṭvābhārikā khāṭvābhārike khāṭvābhārikāḥ
Vocativekhāṭvābhārike khāṭvābhārike khāṭvābhārikāḥ
Accusativekhāṭvābhārikām khāṭvābhārike khāṭvābhārikāḥ
Instrumentalkhāṭvābhārikayā khāṭvābhārikābhyām khāṭvābhārikābhiḥ
Dativekhāṭvābhārikāyai khāṭvābhārikābhyām khāṭvābhārikābhyaḥ
Ablativekhāṭvābhārikāyāḥ khāṭvābhārikābhyām khāṭvābhārikābhyaḥ
Genitivekhāṭvābhārikāyāḥ khāṭvābhārikayoḥ khāṭvābhārikāṇām
Locativekhāṭvābhārikāyām khāṭvābhārikayoḥ khāṭvābhārikāsu

Adverb -khāṭvābhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria