Declension table of ?khāṭvābhārika

Deva

MasculineSingularDualPlural
Nominativekhāṭvābhārikaḥ khāṭvābhārikau khāṭvābhārikāḥ
Vocativekhāṭvābhārika khāṭvābhārikau khāṭvābhārikāḥ
Accusativekhāṭvābhārikam khāṭvābhārikau khāṭvābhārikān
Instrumentalkhāṭvābhārikeṇa khāṭvābhārikābhyām khāṭvābhārikaiḥ khāṭvābhārikebhiḥ
Dativekhāṭvābhārikāya khāṭvābhārikābhyām khāṭvābhārikebhyaḥ
Ablativekhāṭvābhārikāt khāṭvābhārikābhyām khāṭvābhārikebhyaḥ
Genitivekhāṭvābhārikasya khāṭvābhārikayoḥ khāṭvābhārikāṇām
Locativekhāṭvābhārike khāṭvābhārikayoḥ khāṭvābhārikeṣu

Compound khāṭvābhārika -

Adverb -khāṭvābhārikam -khāṭvābhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria