Declension table of ?khāṇḍitya

Deva

NeuterSingularDualPlural
Nominativekhāṇḍityam khāṇḍitye khāṇḍityāni
Vocativekhāṇḍitya khāṇḍitye khāṇḍityāni
Accusativekhāṇḍityam khāṇḍitye khāṇḍityāni
Instrumentalkhāṇḍityena khāṇḍityābhyām khāṇḍityaiḥ
Dativekhāṇḍityāya khāṇḍityābhyām khāṇḍityebhyaḥ
Ablativekhāṇḍityāt khāṇḍityābhyām khāṇḍityebhyaḥ
Genitivekhāṇḍityasya khāṇḍityayoḥ khāṇḍityānām
Locativekhāṇḍitye khāṇḍityayoḥ khāṇḍityeṣu

Compound khāṇḍitya -

Adverb -khāṇḍityam -khāṇḍityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria