Declension table of ?khāṇḍitya

Deva

MasculineSingularDualPlural
Nominativekhāṇḍityaḥ khāṇḍityau khāṇḍityāḥ
Vocativekhāṇḍitya khāṇḍityau khāṇḍityāḥ
Accusativekhāṇḍityam khāṇḍityau khāṇḍityān
Instrumentalkhāṇḍityena khāṇḍityābhyām khāṇḍityaiḥ khāṇḍityebhiḥ
Dativekhāṇḍityāya khāṇḍityābhyām khāṇḍityebhyaḥ
Ablativekhāṇḍityāt khāṇḍityābhyām khāṇḍityebhyaḥ
Genitivekhāṇḍityasya khāṇḍityayoḥ khāṇḍityānām
Locativekhāṇḍitye khāṇḍityayoḥ khāṇḍityeṣu

Compound khāṇḍitya -

Adverb -khāṇḍityam -khāṇḍityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria