Declension table of ?khāṇḍiti

Deva

MasculineSingularDualPlural
Nominativekhāṇḍitiḥ khāṇḍitī khāṇḍitayaḥ
Vocativekhāṇḍite khāṇḍitī khāṇḍitayaḥ
Accusativekhāṇḍitim khāṇḍitī khāṇḍitīn
Instrumentalkhāṇḍitinā khāṇḍitibhyām khāṇḍitibhiḥ
Dativekhāṇḍitaye khāṇḍitibhyām khāṇḍitibhyaḥ
Ablativekhāṇḍiteḥ khāṇḍitibhyām khāṇḍitibhyaḥ
Genitivekhāṇḍiteḥ khāṇḍityoḥ khāṇḍitīnām
Locativekhāṇḍitau khāṇḍityoḥ khāṇḍitiṣu

Compound khāṇḍiti -

Adverb -khāṇḍiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria