Declension table of ?khāṇḍikyajanaka

Deva

MasculineSingularDualPlural
Nominativekhāṇḍikyajanakaḥ khāṇḍikyajanakau khāṇḍikyajanakāḥ
Vocativekhāṇḍikyajanaka khāṇḍikyajanakau khāṇḍikyajanakāḥ
Accusativekhāṇḍikyajanakam khāṇḍikyajanakau khāṇḍikyajanakān
Instrumentalkhāṇḍikyajanakena khāṇḍikyajanakābhyām khāṇḍikyajanakaiḥ khāṇḍikyajanakebhiḥ
Dativekhāṇḍikyajanakāya khāṇḍikyajanakābhyām khāṇḍikyajanakebhyaḥ
Ablativekhāṇḍikyajanakāt khāṇḍikyajanakābhyām khāṇḍikyajanakebhyaḥ
Genitivekhāṇḍikyajanakasya khāṇḍikyajanakayoḥ khāṇḍikyajanakānām
Locativekhāṇḍikyajanake khāṇḍikyajanakayoḥ khāṇḍikyajanakeṣu

Compound khāṇḍikyajanaka -

Adverb -khāṇḍikyajanakam -khāṇḍikyajanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria