Declension table of khāṇḍikya

Deva

NeuterSingularDualPlural
Nominativekhāṇḍikyam khāṇḍikye khāṇḍikyāni
Vocativekhāṇḍikya khāṇḍikye khāṇḍikyāni
Accusativekhāṇḍikyam khāṇḍikye khāṇḍikyāni
Instrumentalkhāṇḍikyena khāṇḍikyābhyām khāṇḍikyaiḥ
Dativekhāṇḍikyāya khāṇḍikyābhyām khāṇḍikyebhyaḥ
Ablativekhāṇḍikyāt khāṇḍikyābhyām khāṇḍikyebhyaḥ
Genitivekhāṇḍikyasya khāṇḍikyayoḥ khāṇḍikyānām
Locativekhāṇḍikye khāṇḍikyayoḥ khāṇḍikyeṣu

Compound khāṇḍikya -

Adverb -khāṇḍikyam -khāṇḍikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria