Declension table of ?khāṇḍavarāga

Deva

MasculineSingularDualPlural
Nominativekhāṇḍavarāgaḥ khāṇḍavarāgau khāṇḍavarāgāḥ
Vocativekhāṇḍavarāga khāṇḍavarāgau khāṇḍavarāgāḥ
Accusativekhāṇḍavarāgam khāṇḍavarāgau khāṇḍavarāgān
Instrumentalkhāṇḍavarāgeṇa khāṇḍavarāgābhyām khāṇḍavarāgaiḥ khāṇḍavarāgebhiḥ
Dativekhāṇḍavarāgāya khāṇḍavarāgābhyām khāṇḍavarāgebhyaḥ
Ablativekhāṇḍavarāgāt khāṇḍavarāgābhyām khāṇḍavarāgebhyaḥ
Genitivekhāṇḍavarāgasya khāṇḍavarāgayoḥ khāṇḍavarāgāṇām
Locativekhāṇḍavarāge khāṇḍavarāgayoḥ khāṇḍavarāgeṣu

Compound khāṇḍavarāga -

Adverb -khāṇḍavarāgam -khāṇḍavarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria