Declension table of ?khāṇḍavakā

Deva

FeminineSingularDualPlural
Nominativekhāṇḍavakā khāṇḍavake khāṇḍavakāḥ
Vocativekhāṇḍavake khāṇḍavake khāṇḍavakāḥ
Accusativekhāṇḍavakām khāṇḍavake khāṇḍavakāḥ
Instrumentalkhāṇḍavakayā khāṇḍavakābhyām khāṇḍavakābhiḥ
Dativekhāṇḍavakāyai khāṇḍavakābhyām khāṇḍavakābhyaḥ
Ablativekhāṇḍavakāyāḥ khāṇḍavakābhyām khāṇḍavakābhyaḥ
Genitivekhāṇḍavakāyāḥ khāṇḍavakayoḥ khāṇḍavakānām
Locativekhāṇḍavakāyām khāṇḍavakayoḥ khāṇḍavakāsu

Adverb -khāṇḍavakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria