Declension table of ?khāṇḍavaka

Deva

NeuterSingularDualPlural
Nominativekhāṇḍavakam khāṇḍavake khāṇḍavakāni
Vocativekhāṇḍavaka khāṇḍavake khāṇḍavakāni
Accusativekhāṇḍavakam khāṇḍavake khāṇḍavakāni
Instrumentalkhāṇḍavakena khāṇḍavakābhyām khāṇḍavakaiḥ
Dativekhāṇḍavakāya khāṇḍavakābhyām khāṇḍavakebhyaḥ
Ablativekhāṇḍavakāt khāṇḍavakābhyām khāṇḍavakebhyaḥ
Genitivekhāṇḍavakasya khāṇḍavakayoḥ khāṇḍavakānām
Locativekhāṇḍavake khāṇḍavakayoḥ khāṇḍavakeṣu

Compound khāṇḍavaka -

Adverb -khāṇḍavakam -khāṇḍavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria