Declension table of ?khāṇḍavaka

Deva

MasculineSingularDualPlural
Nominativekhāṇḍavakaḥ khāṇḍavakau khāṇḍavakāḥ
Vocativekhāṇḍavaka khāṇḍavakau khāṇḍavakāḥ
Accusativekhāṇḍavakam khāṇḍavakau khāṇḍavakān
Instrumentalkhāṇḍavakena khāṇḍavakābhyām khāṇḍavakaiḥ khāṇḍavakebhiḥ
Dativekhāṇḍavakāya khāṇḍavakābhyām khāṇḍavakebhyaḥ
Ablativekhāṇḍavakāt khāṇḍavakābhyām khāṇḍavakebhyaḥ
Genitivekhāṇḍavakasya khāṇḍavakayoḥ khāṇḍavakānām
Locativekhāṇḍavake khāṇḍavakayoḥ khāṇḍavakeṣu

Compound khāṇḍavaka -

Adverb -khāṇḍavakam -khāṇḍavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria