Declension table of khāṇḍavāyana

Deva

MasculineSingularDualPlural
Nominativekhāṇḍavāyanaḥ khāṇḍavāyanau khāṇḍavāyanāḥ
Vocativekhāṇḍavāyana khāṇḍavāyanau khāṇḍavāyanāḥ
Accusativekhāṇḍavāyanam khāṇḍavāyanau khāṇḍavāyanān
Instrumentalkhāṇḍavāyanena khāṇḍavāyanābhyām khāṇḍavāyanaiḥ khāṇḍavāyanebhiḥ
Dativekhāṇḍavāyanāya khāṇḍavāyanābhyām khāṇḍavāyanebhyaḥ
Ablativekhāṇḍavāyanāt khāṇḍavāyanābhyām khāṇḍavāyanebhyaḥ
Genitivekhāṇḍavāyanasya khāṇḍavāyanayoḥ khāṇḍavāyanānām
Locativekhāṇḍavāyane khāṇḍavāyanayoḥ khāṇḍavāyaneṣu

Compound khāṇḍavāyana -

Adverb -khāṇḍavāyanam -khāṇḍavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria