Declension table of khāṇḍava

Deva

MasculineSingularDualPlural
Nominativekhāṇḍavaḥ khāṇḍavau khāṇḍavāḥ
Vocativekhāṇḍava khāṇḍavau khāṇḍavāḥ
Accusativekhāṇḍavam khāṇḍavau khāṇḍavān
Instrumentalkhāṇḍavena khāṇḍavābhyām khāṇḍavaiḥ khāṇḍavebhiḥ
Dativekhāṇḍavāya khāṇḍavābhyām khāṇḍavebhyaḥ
Ablativekhāṇḍavāt khāṇḍavābhyām khāṇḍavebhyaḥ
Genitivekhāṇḍavasya khāṇḍavayoḥ khāṇḍavānām
Locativekhāṇḍave khāṇḍavayoḥ khāṇḍaveṣu

Compound khāṇḍava -

Adverb -khāṇḍavam -khāṇḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria