Declension table of ?khāṇḍaparaśava

Deva

NeuterSingularDualPlural
Nominativekhāṇḍaparaśavam khāṇḍaparaśave khāṇḍaparaśavāni
Vocativekhāṇḍaparaśava khāṇḍaparaśave khāṇḍaparaśavāni
Accusativekhāṇḍaparaśavam khāṇḍaparaśave khāṇḍaparaśavāni
Instrumentalkhāṇḍaparaśavena khāṇḍaparaśavābhyām khāṇḍaparaśavaiḥ
Dativekhāṇḍaparaśavāya khāṇḍaparaśavābhyām khāṇḍaparaśavebhyaḥ
Ablativekhāṇḍaparaśavāt khāṇḍaparaśavābhyām khāṇḍaparaśavebhyaḥ
Genitivekhāṇḍaparaśavasya khāṇḍaparaśavayoḥ khāṇḍaparaśavānām
Locativekhāṇḍaparaśave khāṇḍaparaśavayoḥ khāṇḍaparaśaveṣu

Compound khāṇḍaparaśava -

Adverb -khāṇḍaparaśavam -khāṇḍaparaśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria