Declension table of ?khāṇḍaparaśava

Deva

MasculineSingularDualPlural
Nominativekhāṇḍaparaśavaḥ khāṇḍaparaśavau khāṇḍaparaśavāḥ
Vocativekhāṇḍaparaśava khāṇḍaparaśavau khāṇḍaparaśavāḥ
Accusativekhāṇḍaparaśavam khāṇḍaparaśavau khāṇḍaparaśavān
Instrumentalkhāṇḍaparaśavena khāṇḍaparaśavābhyām khāṇḍaparaśavaiḥ khāṇḍaparaśavebhiḥ
Dativekhāṇḍaparaśavāya khāṇḍaparaśavābhyām khāṇḍaparaśavebhyaḥ
Ablativekhāṇḍaparaśavāt khāṇḍaparaśavābhyām khāṇḍaparaśavebhyaḥ
Genitivekhāṇḍaparaśavasya khāṇḍaparaśavayoḥ khāṇḍaparaśavānām
Locativekhāṇḍaparaśave khāṇḍaparaśavayoḥ khāṇḍaparaśaveṣu

Compound khāṇḍaparaśava -

Adverb -khāṇḍaparaśavam -khāṇḍaparaśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria