Declension table of ?khāṇḍakā

Deva

FeminineSingularDualPlural
Nominativekhāṇḍakā khāṇḍake khāṇḍakāḥ
Vocativekhāṇḍake khāṇḍake khāṇḍakāḥ
Accusativekhāṇḍakām khāṇḍake khāṇḍakāḥ
Instrumentalkhāṇḍakayā khāṇḍakābhyām khāṇḍakābhiḥ
Dativekhāṇḍakāyai khāṇḍakābhyām khāṇḍakābhyaḥ
Ablativekhāṇḍakāyāḥ khāṇḍakābhyām khāṇḍakābhyaḥ
Genitivekhāṇḍakāyāḥ khāṇḍakayoḥ khāṇḍakānām
Locativekhāṇḍakāyām khāṇḍakayoḥ khāṇḍakāsu

Adverb -khāṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria