Declension table of ?khāḍika

Deva

MasculineSingularDualPlural
Nominativekhāḍikaḥ khāḍikau khāḍikāḥ
Vocativekhāḍika khāḍikau khāḍikāḥ
Accusativekhāḍikam khāḍikau khāḍikān
Instrumentalkhāḍikena khāḍikābhyām khāḍikaiḥ khāḍikebhiḥ
Dativekhāḍikāya khāḍikābhyām khāḍikebhyaḥ
Ablativekhāḍikāt khāḍikābhyām khāḍikebhyaḥ
Genitivekhāḍikasya khāḍikayoḥ khāḍikānām
Locativekhāḍike khāḍikayoḥ khāḍikeṣu

Compound khāḍika -

Adverb -khāḍikam -khāḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria