Declension table of ?khāḍāyanabhakta

Deva

NeuterSingularDualPlural
Nominativekhāḍāyanabhaktam khāḍāyanabhakte khāḍāyanabhaktāni
Vocativekhāḍāyanabhakta khāḍāyanabhakte khāḍāyanabhaktāni
Accusativekhāḍāyanabhaktam khāḍāyanabhakte khāḍāyanabhaktāni
Instrumentalkhāḍāyanabhaktena khāḍāyanabhaktābhyām khāḍāyanabhaktaiḥ
Dativekhāḍāyanabhaktāya khāḍāyanabhaktābhyām khāḍāyanabhaktebhyaḥ
Ablativekhāḍāyanabhaktāt khāḍāyanabhaktābhyām khāḍāyanabhaktebhyaḥ
Genitivekhāḍāyanabhaktasya khāḍāyanabhaktayoḥ khāḍāyanabhaktānām
Locativekhāḍāyanabhakte khāḍāyanabhaktayoḥ khāḍāyanabhakteṣu

Compound khāḍāyanabhakta -

Adverb -khāḍāyanabhaktam -khāḍāyanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria