Declension table of ?khāḍāyana

Deva

MasculineSingularDualPlural
Nominativekhāḍāyanaḥ khāḍāyanau khāḍāyanāḥ
Vocativekhāḍāyana khāḍāyanau khāḍāyanāḥ
Accusativekhāḍāyanam khāḍāyanau khāḍāyanān
Instrumentalkhāḍāyanena khāḍāyanābhyām khāḍāyanaiḥ khāḍāyanebhiḥ
Dativekhāḍāyanāya khāḍāyanābhyām khāḍāyanebhyaḥ
Ablativekhāḍāyanāt khāḍāyanābhyām khāḍāyanebhyaḥ
Genitivekhāḍāyanasya khāḍāyanayoḥ khāḍāyanānām
Locativekhāḍāyane khāḍāyanayoḥ khāḍāyaneṣu

Compound khāḍāyana -

Adverb -khāḍāyanam -khāḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria