Declension table of ?khaṭvāpluta

Deva

MasculineSingularDualPlural
Nominativekhaṭvāplutaḥ khaṭvāplutau khaṭvāplutāḥ
Vocativekhaṭvāpluta khaṭvāplutau khaṭvāplutāḥ
Accusativekhaṭvāplutam khaṭvāplutau khaṭvāplutān
Instrumentalkhaṭvāplutena khaṭvāplutābhyām khaṭvāplutaiḥ khaṭvāplutebhiḥ
Dativekhaṭvāplutāya khaṭvāplutābhyām khaṭvāplutebhyaḥ
Ablativekhaṭvāplutāt khaṭvāplutābhyām khaṭvāplutebhyaḥ
Genitivekhaṭvāplutasya khaṭvāplutayoḥ khaṭvāplutānām
Locativekhaṭvāplute khaṭvāplutayoḥ khaṭvāpluteṣu

Compound khaṭvāpluta -

Adverb -khaṭvāplutam -khaṭvāplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria