Declension table of ?khaṭvāṅgin

Deva

NeuterSingularDualPlural
Nominativekhaṭvāṅgi khaṭvāṅginī khaṭvāṅgīni
Vocativekhaṭvāṅgin khaṭvāṅgi khaṭvāṅginī khaṭvāṅgīni
Accusativekhaṭvāṅgi khaṭvāṅginī khaṭvāṅgīni
Instrumentalkhaṭvāṅginā khaṭvāṅgibhyām khaṭvāṅgibhiḥ
Dativekhaṭvāṅgine khaṭvāṅgibhyām khaṭvāṅgibhyaḥ
Ablativekhaṭvāṅginaḥ khaṭvāṅgibhyām khaṭvāṅgibhyaḥ
Genitivekhaṭvāṅginaḥ khaṭvāṅginoḥ khaṭvāṅginām
Locativekhaṭvāṅgini khaṭvāṅginoḥ khaṭvāṅgiṣu

Compound khaṭvāṅgi -

Adverb -khaṭvāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria