Declension table of ?khaṭvāṅgaśūlin

Deva

NeuterSingularDualPlural
Nominativekhaṭvāṅgaśūli khaṭvāṅgaśūlinī khaṭvāṅgaśūlīni
Vocativekhaṭvāṅgaśūlin khaṭvāṅgaśūli khaṭvāṅgaśūlinī khaṭvāṅgaśūlīni
Accusativekhaṭvāṅgaśūli khaṭvāṅgaśūlinī khaṭvāṅgaśūlīni
Instrumentalkhaṭvāṅgaśūlinā khaṭvāṅgaśūlibhyām khaṭvāṅgaśūlibhiḥ
Dativekhaṭvāṅgaśūline khaṭvāṅgaśūlibhyām khaṭvāṅgaśūlibhyaḥ
Ablativekhaṭvāṅgaśūlinaḥ khaṭvāṅgaśūlibhyām khaṭvāṅgaśūlibhyaḥ
Genitivekhaṭvāṅgaśūlinaḥ khaṭvāṅgaśūlinoḥ khaṭvāṅgaśūlinām
Locativekhaṭvāṅgaśūlini khaṭvāṅgaśūlinoḥ khaṭvāṅgaśūliṣu

Compound khaṭvāṅgaśūli -

Adverb -khaṭvāṅgaśūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria