Declension table of ?khaṭvāṅgavana

Deva

NeuterSingularDualPlural
Nominativekhaṭvāṅgavanam khaṭvāṅgavane khaṭvāṅgavanāni
Vocativekhaṭvāṅgavana khaṭvāṅgavane khaṭvāṅgavanāni
Accusativekhaṭvāṅgavanam khaṭvāṅgavane khaṭvāṅgavanāni
Instrumentalkhaṭvāṅgavanena khaṭvāṅgavanābhyām khaṭvāṅgavanaiḥ
Dativekhaṭvāṅgavanāya khaṭvāṅgavanābhyām khaṭvāṅgavanebhyaḥ
Ablativekhaṭvāṅgavanāt khaṭvāṅgavanābhyām khaṭvāṅgavanebhyaḥ
Genitivekhaṭvāṅgavanasya khaṭvāṅgavanayoḥ khaṭvāṅgavanānām
Locativekhaṭvāṅgavane khaṭvāṅgavanayoḥ khaṭvāṅgavaneṣu

Compound khaṭvāṅgavana -

Adverb -khaṭvāṅgavanam -khaṭvāṅgavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria