Declension table of ?khaṭvāṅgaka

Deva

MasculineSingularDualPlural
Nominativekhaṭvāṅgakaḥ khaṭvāṅgakau khaṭvāṅgakāḥ
Vocativekhaṭvāṅgaka khaṭvāṅgakau khaṭvāṅgakāḥ
Accusativekhaṭvāṅgakam khaṭvāṅgakau khaṭvāṅgakān
Instrumentalkhaṭvāṅgakena khaṭvāṅgakābhyām khaṭvāṅgakaiḥ khaṭvāṅgakebhiḥ
Dativekhaṭvāṅgakāya khaṭvāṅgakābhyām khaṭvāṅgakebhyaḥ
Ablativekhaṭvāṅgakāt khaṭvāṅgakābhyām khaṭvāṅgakebhyaḥ
Genitivekhaṭvāṅgakasya khaṭvāṅgakayoḥ khaṭvāṅgakānām
Locativekhaṭvāṅgake khaṭvāṅgakayoḥ khaṭvāṅgakeṣu

Compound khaṭvāṅgaka -

Adverb -khaṭvāṅgakam -khaṭvāṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria