Declension table of ?khaṭvāṅgahastā

Deva

FeminineSingularDualPlural
Nominativekhaṭvāṅgahastā khaṭvāṅgahaste khaṭvāṅgahastāḥ
Vocativekhaṭvāṅgahaste khaṭvāṅgahaste khaṭvāṅgahastāḥ
Accusativekhaṭvāṅgahastām khaṭvāṅgahaste khaṭvāṅgahastāḥ
Instrumentalkhaṭvāṅgahastayā khaṭvāṅgahastābhyām khaṭvāṅgahastābhiḥ
Dativekhaṭvāṅgahastāyai khaṭvāṅgahastābhyām khaṭvāṅgahastābhyaḥ
Ablativekhaṭvāṅgahastāyāḥ khaṭvāṅgahastābhyām khaṭvāṅgahastābhyaḥ
Genitivekhaṭvāṅgahastāyāḥ khaṭvāṅgahastayoḥ khaṭvāṅgahastānām
Locativekhaṭvāṅgahastāyām khaṭvāṅgahastayoḥ khaṭvāṅgahastāsu

Adverb -khaṭvāṅgahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria