Declension table of ?khaṭvāṅgahasta

Deva

NeuterSingularDualPlural
Nominativekhaṭvāṅgahastam khaṭvāṅgahaste khaṭvāṅgahastāni
Vocativekhaṭvāṅgahasta khaṭvāṅgahaste khaṭvāṅgahastāni
Accusativekhaṭvāṅgahastam khaṭvāṅgahaste khaṭvāṅgahastāni
Instrumentalkhaṭvāṅgahastena khaṭvāṅgahastābhyām khaṭvāṅgahastaiḥ
Dativekhaṭvāṅgahastāya khaṭvāṅgahastābhyām khaṭvāṅgahastebhyaḥ
Ablativekhaṭvāṅgahastāt khaṭvāṅgahastābhyām khaṭvāṅgahastebhyaḥ
Genitivekhaṭvāṅgahastasya khaṭvāṅgahastayoḥ khaṭvāṅgahastānām
Locativekhaṭvāṅgahaste khaṭvāṅgahastayoḥ khaṭvāṅgahasteṣu

Compound khaṭvāṅgahasta -

Adverb -khaṭvāṅgahastam -khaṭvāṅgahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria