Declension table of ?khaṭvāṅgahasta

Deva

MasculineSingularDualPlural
Nominativekhaṭvāṅgahastaḥ khaṭvāṅgahastau khaṭvāṅgahastāḥ
Vocativekhaṭvāṅgahasta khaṭvāṅgahastau khaṭvāṅgahastāḥ
Accusativekhaṭvāṅgahastam khaṭvāṅgahastau khaṭvāṅgahastān
Instrumentalkhaṭvāṅgahastena khaṭvāṅgahastābhyām khaṭvāṅgahastaiḥ khaṭvāṅgahastebhiḥ
Dativekhaṭvāṅgahastāya khaṭvāṅgahastābhyām khaṭvāṅgahastebhyaḥ
Ablativekhaṭvāṅgahastāt khaṭvāṅgahastābhyām khaṭvāṅgahastebhyaḥ
Genitivekhaṭvāṅgahastasya khaṭvāṅgahastayoḥ khaṭvāṅgahastānām
Locativekhaṭvāṅgahaste khaṭvāṅgahastayoḥ khaṭvāṅgahasteṣu

Compound khaṭvāṅgahasta -

Adverb -khaṭvāṅgahastam -khaṭvāṅgahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria