Declension table of ?khaṭvāṅgaghaṇṭā

Deva

FeminineSingularDualPlural
Nominativekhaṭvāṅgaghaṇṭā khaṭvāṅgaghaṇṭe khaṭvāṅgaghaṇṭāḥ
Vocativekhaṭvāṅgaghaṇṭe khaṭvāṅgaghaṇṭe khaṭvāṅgaghaṇṭāḥ
Accusativekhaṭvāṅgaghaṇṭām khaṭvāṅgaghaṇṭe khaṭvāṅgaghaṇṭāḥ
Instrumentalkhaṭvāṅgaghaṇṭayā khaṭvāṅgaghaṇṭābhyām khaṭvāṅgaghaṇṭābhiḥ
Dativekhaṭvāṅgaghaṇṭāyai khaṭvāṅgaghaṇṭābhyām khaṭvāṅgaghaṇṭābhyaḥ
Ablativekhaṭvāṅgaghaṇṭāyāḥ khaṭvāṅgaghaṇṭābhyām khaṭvāṅgaghaṇṭābhyaḥ
Genitivekhaṭvāṅgaghaṇṭāyāḥ khaṭvāṅgaghaṇṭayoḥ khaṭvāṅgaghaṇṭānām
Locativekhaṭvāṅgaghaṇṭāyām khaṭvāṅgaghaṇṭayoḥ khaṭvāṅgaghaṇṭāsu

Adverb -khaṭvāṅgaghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria