Declension table of ?khaṭvāṅgadhāra

Deva

MasculineSingularDualPlural
Nominativekhaṭvāṅgadhāraḥ khaṭvāṅgadhārau khaṭvāṅgadhārāḥ
Vocativekhaṭvāṅgadhāra khaṭvāṅgadhārau khaṭvāṅgadhārāḥ
Accusativekhaṭvāṅgadhāram khaṭvāṅgadhārau khaṭvāṅgadhārān
Instrumentalkhaṭvāṅgadhāreṇa khaṭvāṅgadhārābhyām khaṭvāṅgadhāraiḥ khaṭvāṅgadhārebhiḥ
Dativekhaṭvāṅgadhārāya khaṭvāṅgadhārābhyām khaṭvāṅgadhārebhyaḥ
Ablativekhaṭvāṅgadhārāt khaṭvāṅgadhārābhyām khaṭvāṅgadhārebhyaḥ
Genitivekhaṭvāṅgadhārasya khaṭvāṅgadhārayoḥ khaṭvāṅgadhārāṇām
Locativekhaṭvāṅgadhāre khaṭvāṅgadhārayoḥ khaṭvāṅgadhāreṣu

Compound khaṭvāṅgadhāra -

Adverb -khaṭvāṅgadhāram -khaṭvāṅgadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria