Declension table of ?khaṭvāṅgabhṛtā

Deva

FeminineSingularDualPlural
Nominativekhaṭvāṅgabhṛtā khaṭvāṅgabhṛte khaṭvāṅgabhṛtāḥ
Vocativekhaṭvāṅgabhṛte khaṭvāṅgabhṛte khaṭvāṅgabhṛtāḥ
Accusativekhaṭvāṅgabhṛtām khaṭvāṅgabhṛte khaṭvāṅgabhṛtāḥ
Instrumentalkhaṭvāṅgabhṛtayā khaṭvāṅgabhṛtābhyām khaṭvāṅgabhṛtābhiḥ
Dativekhaṭvāṅgabhṛtāyai khaṭvāṅgabhṛtābhyām khaṭvāṅgabhṛtābhyaḥ
Ablativekhaṭvāṅgabhṛtāyāḥ khaṭvāṅgabhṛtābhyām khaṭvāṅgabhṛtābhyaḥ
Genitivekhaṭvāṅgabhṛtāyāḥ khaṭvāṅgabhṛtayoḥ khaṭvāṅgabhṛtānām
Locativekhaṭvāṅgabhṛtāyām khaṭvāṅgabhṛtayoḥ khaṭvāṅgabhṛtāsu

Adverb -khaṭvāṅgabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria