Declension table of ?khaṭvāṅgabhṛt

Deva

NeuterSingularDualPlural
Nominativekhaṭvāṅgabhṛt khaṭvāṅgabhṛtī khaṭvāṅgabhṛnti
Vocativekhaṭvāṅgabhṛt khaṭvāṅgabhṛtī khaṭvāṅgabhṛnti
Accusativekhaṭvāṅgabhṛt khaṭvāṅgabhṛtī khaṭvāṅgabhṛnti
Instrumentalkhaṭvāṅgabhṛtā khaṭvāṅgabhṛdbhyām khaṭvāṅgabhṛdbhiḥ
Dativekhaṭvāṅgabhṛte khaṭvāṅgabhṛdbhyām khaṭvāṅgabhṛdbhyaḥ
Ablativekhaṭvāṅgabhṛtaḥ khaṭvāṅgabhṛdbhyām khaṭvāṅgabhṛdbhyaḥ
Genitivekhaṭvāṅgabhṛtaḥ khaṭvāṅgabhṛtoḥ khaṭvāṅgabhṛtām
Locativekhaṭvāṅgabhṛti khaṭvāṅgabhṛtoḥ khaṭvāṅgabhṛtsu

Compound khaṭvāṅgabhṛt -

Adverb -khaṭvāṅgabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria