Declension table of ?khaṭvāṅgabhṛt

Deva

MasculineSingularDualPlural
Nominativekhaṭvāṅgabhṛt khaṭvāṅgabhṛtau khaṭvāṅgabhṛtaḥ
Vocativekhaṭvāṅgabhṛt khaṭvāṅgabhṛtau khaṭvāṅgabhṛtaḥ
Accusativekhaṭvāṅgabhṛtam khaṭvāṅgabhṛtau khaṭvāṅgabhṛtaḥ
Instrumentalkhaṭvāṅgabhṛtā khaṭvāṅgabhṛdbhyām khaṭvāṅgabhṛdbhiḥ
Dativekhaṭvāṅgabhṛte khaṭvāṅgabhṛdbhyām khaṭvāṅgabhṛdbhyaḥ
Ablativekhaṭvāṅgabhṛtaḥ khaṭvāṅgabhṛdbhyām khaṭvāṅgabhṛdbhyaḥ
Genitivekhaṭvāṅgabhṛtaḥ khaṭvāṅgabhṛtoḥ khaṭvāṅgabhṛtām
Locativekhaṭvāṅgabhṛti khaṭvāṅgabhṛtoḥ khaṭvāṅgabhṛtsu

Compound khaṭvāṅgabhṛt -

Adverb -khaṭvāṅgabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria