Declension table of khaṭvāṅga

Deva

MasculineSingularDualPlural
Nominativekhaṭvāṅgaḥ khaṭvāṅgau khaṭvāṅgāḥ
Vocativekhaṭvāṅga khaṭvāṅgau khaṭvāṅgāḥ
Accusativekhaṭvāṅgam khaṭvāṅgau khaṭvāṅgān
Instrumentalkhaṭvāṅgena khaṭvāṅgābhyām khaṭvāṅgaiḥ khaṭvāṅgebhiḥ
Dativekhaṭvāṅgāya khaṭvāṅgābhyām khaṭvāṅgebhyaḥ
Ablativekhaṭvāṅgāt khaṭvāṅgābhyām khaṭvāṅgebhyaḥ
Genitivekhaṭvāṅgasya khaṭvāṅgayoḥ khaṭvāṅgānām
Locativekhaṭvāṅge khaṭvāṅgayoḥ khaṭvāṅgeṣu

Compound khaṭvāṅga -

Adverb -khaṭvāṅgam -khaṭvāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria