Declension table of ?khaṭvābhāra

Deva

MasculineSingularDualPlural
Nominativekhaṭvābhāraḥ khaṭvābhārau khaṭvābhārāḥ
Vocativekhaṭvābhāra khaṭvābhārau khaṭvābhārāḥ
Accusativekhaṭvābhāram khaṭvābhārau khaṭvābhārān
Instrumentalkhaṭvābhāreṇa khaṭvābhārābhyām khaṭvābhāraiḥ khaṭvābhārebhiḥ
Dativekhaṭvābhārāya khaṭvābhārābhyām khaṭvābhārebhyaḥ
Ablativekhaṭvābhārāt khaṭvābhārābhyām khaṭvābhārebhyaḥ
Genitivekhaṭvābhārasya khaṭvābhārayoḥ khaṭvābhārāṇām
Locativekhaṭvābhāre khaṭvābhārayoḥ khaṭvābhāreṣu

Compound khaṭvābhāra -

Adverb -khaṭvābhāram -khaṭvābhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria