Declension table of ?khaṭika

Deva

MasculineSingularDualPlural
Nominativekhaṭikaḥ khaṭikau khaṭikāḥ
Vocativekhaṭika khaṭikau khaṭikāḥ
Accusativekhaṭikam khaṭikau khaṭikān
Instrumentalkhaṭikena khaṭikābhyām khaṭikaiḥ khaṭikebhiḥ
Dativekhaṭikāya khaṭikābhyām khaṭikebhyaḥ
Ablativekhaṭikāt khaṭikābhyām khaṭikebhyaḥ
Genitivekhaṭikasya khaṭikayoḥ khaṭikānām
Locativekhaṭike khaṭikayoḥ khaṭikeṣu

Compound khaṭika -

Adverb -khaṭikam -khaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria