Declension table of ?khaṭakāvardhamāna

Deva

MasculineSingularDualPlural
Nominativekhaṭakāvardhamānaḥ khaṭakāvardhamānau khaṭakāvardhamānāḥ
Vocativekhaṭakāvardhamāna khaṭakāvardhamānau khaṭakāvardhamānāḥ
Accusativekhaṭakāvardhamānam khaṭakāvardhamānau khaṭakāvardhamānān
Instrumentalkhaṭakāvardhamānena khaṭakāvardhamānābhyām khaṭakāvardhamānaiḥ khaṭakāvardhamānebhiḥ
Dativekhaṭakāvardhamānāya khaṭakāvardhamānābhyām khaṭakāvardhamānebhyaḥ
Ablativekhaṭakāvardhamānāt khaṭakāvardhamānābhyām khaṭakāvardhamānebhyaḥ
Genitivekhaṭakāvardhamānasya khaṭakāvardhamānayoḥ khaṭakāvardhamānānām
Locativekhaṭakāvardhamāne khaṭakāvardhamānayoḥ khaṭakāvardhamāneṣu

Compound khaṭakāvardhamāna -

Adverb -khaṭakāvardhamānam -khaṭakāvardhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria