Declension table of ?khaṭṭi

Deva

MasculineSingularDualPlural
Nominativekhaṭṭiḥ khaṭṭī khaṭṭayaḥ
Vocativekhaṭṭe khaṭṭī khaṭṭayaḥ
Accusativekhaṭṭim khaṭṭī khaṭṭīn
Instrumentalkhaṭṭinā khaṭṭibhyām khaṭṭibhiḥ
Dativekhaṭṭaye khaṭṭibhyām khaṭṭibhyaḥ
Ablativekhaṭṭeḥ khaṭṭibhyām khaṭṭibhyaḥ
Genitivekhaṭṭeḥ khaṭṭyoḥ khaṭṭīnām
Locativekhaṭṭau khaṭṭyoḥ khaṭṭiṣu

Compound khaṭṭi -

Adverb -khaṭṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria