Declension table of ?khaṭṭāśī

Deva

FeminineSingularDualPlural
Nominativekhaṭṭāśī khaṭṭāśyau khaṭṭāśyaḥ
Vocativekhaṭṭāśi khaṭṭāśyau khaṭṭāśyaḥ
Accusativekhaṭṭāśīm khaṭṭāśyau khaṭṭāśīḥ
Instrumentalkhaṭṭāśyā khaṭṭāśībhyām khaṭṭāśībhiḥ
Dativekhaṭṭāśyai khaṭṭāśībhyām khaṭṭāśībhyaḥ
Ablativekhaṭṭāśyāḥ khaṭṭāśībhyām khaṭṭāśībhyaḥ
Genitivekhaṭṭāśyāḥ khaṭṭāśyoḥ khaṭṭāśīnām
Locativekhaṭṭāśyām khaṭṭāśyoḥ khaṭṭāśīṣu

Compound khaṭṭāśi - khaṭṭāśī -

Adverb -khaṭṭāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria