Declension table of ?khaṭṭāśa

Deva

MasculineSingularDualPlural
Nominativekhaṭṭāśaḥ khaṭṭāśau khaṭṭāśāḥ
Vocativekhaṭṭāśa khaṭṭāśau khaṭṭāśāḥ
Accusativekhaṭṭāśam khaṭṭāśau khaṭṭāśān
Instrumentalkhaṭṭāśena khaṭṭāśābhyām khaṭṭāśaiḥ khaṭṭāśebhiḥ
Dativekhaṭṭāśāya khaṭṭāśābhyām khaṭṭāśebhyaḥ
Ablativekhaṭṭāśāt khaṭṭāśābhyām khaṭṭāśebhyaḥ
Genitivekhaṭṭāśasya khaṭṭāśayoḥ khaṭṭāśānām
Locativekhaṭṭāśe khaṭṭāśayoḥ khaṭṭāśeṣu

Compound khaṭṭāśa -

Adverb -khaṭṭāśam -khaṭṭāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria