Declension table of ?khaṭṭa

Deva

MasculineSingularDualPlural
Nominativekhaṭṭaḥ khaṭṭau khaṭṭāḥ
Vocativekhaṭṭa khaṭṭau khaṭṭāḥ
Accusativekhaṭṭam khaṭṭau khaṭṭān
Instrumentalkhaṭṭena khaṭṭābhyām khaṭṭaiḥ khaṭṭebhiḥ
Dativekhaṭṭāya khaṭṭābhyām khaṭṭebhyaḥ
Ablativekhaṭṭāt khaṭṭābhyām khaṭṭebhyaḥ
Genitivekhaṭṭasya khaṭṭayoḥ khaṭṭānām
Locativekhaṭṭe khaṭṭayoḥ khaṭṭeṣu

Compound khaṭṭa -

Adverb -khaṭṭam -khaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria