Declension table of ?khaṇatkhaṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativekhaṇatkhaṇīkṛtā khaṇatkhaṇīkṛte khaṇatkhaṇīkṛtāḥ
Vocativekhaṇatkhaṇīkṛte khaṇatkhaṇīkṛte khaṇatkhaṇīkṛtāḥ
Accusativekhaṇatkhaṇīkṛtām khaṇatkhaṇīkṛte khaṇatkhaṇīkṛtāḥ
Instrumentalkhaṇatkhaṇīkṛtayā khaṇatkhaṇīkṛtābhyām khaṇatkhaṇīkṛtābhiḥ
Dativekhaṇatkhaṇīkṛtāyai khaṇatkhaṇīkṛtābhyām khaṇatkhaṇīkṛtābhyaḥ
Ablativekhaṇatkhaṇīkṛtāyāḥ khaṇatkhaṇīkṛtābhyām khaṇatkhaṇīkṛtābhyaḥ
Genitivekhaṇatkhaṇīkṛtāyāḥ khaṇatkhaṇīkṛtayoḥ khaṇatkhaṇīkṛtānām
Locativekhaṇatkhaṇīkṛtāyām khaṇatkhaṇīkṛtayoḥ khaṇatkhaṇīkṛtāsu

Adverb -khaṇatkhaṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria