Declension table of ?khaṇatkhaṇīkṛta

Deva

MasculineSingularDualPlural
Nominativekhaṇatkhaṇīkṛtaḥ khaṇatkhaṇīkṛtau khaṇatkhaṇīkṛtāḥ
Vocativekhaṇatkhaṇīkṛta khaṇatkhaṇīkṛtau khaṇatkhaṇīkṛtāḥ
Accusativekhaṇatkhaṇīkṛtam khaṇatkhaṇīkṛtau khaṇatkhaṇīkṛtān
Instrumentalkhaṇatkhaṇīkṛtena khaṇatkhaṇīkṛtābhyām khaṇatkhaṇīkṛtaiḥ khaṇatkhaṇīkṛtebhiḥ
Dativekhaṇatkhaṇīkṛtāya khaṇatkhaṇīkṛtābhyām khaṇatkhaṇīkṛtebhyaḥ
Ablativekhaṇatkhaṇīkṛtāt khaṇatkhaṇīkṛtābhyām khaṇatkhaṇīkṛtebhyaḥ
Genitivekhaṇatkhaṇīkṛtasya khaṇatkhaṇīkṛtayoḥ khaṇatkhaṇīkṛtānām
Locativekhaṇatkhaṇīkṛte khaṇatkhaṇīkṛtayoḥ khaṇatkhaṇīkṛteṣu

Compound khaṇatkhaṇīkṛta -

Adverb -khaṇatkhaṇīkṛtam -khaṇatkhaṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria