Declension table of ?khaṇḍodbhūta

Deva

MasculineSingularDualPlural
Nominativekhaṇḍodbhūtaḥ khaṇḍodbhūtau khaṇḍodbhūtāḥ
Vocativekhaṇḍodbhūta khaṇḍodbhūtau khaṇḍodbhūtāḥ
Accusativekhaṇḍodbhūtam khaṇḍodbhūtau khaṇḍodbhūtān
Instrumentalkhaṇḍodbhūtena khaṇḍodbhūtābhyām khaṇḍodbhūtaiḥ khaṇḍodbhūtebhiḥ
Dativekhaṇḍodbhūtāya khaṇḍodbhūtābhyām khaṇḍodbhūtebhyaḥ
Ablativekhaṇḍodbhūtāt khaṇḍodbhūtābhyām khaṇḍodbhūtebhyaḥ
Genitivekhaṇḍodbhūtasya khaṇḍodbhūtayoḥ khaṇḍodbhūtānām
Locativekhaṇḍodbhūte khaṇḍodbhūtayoḥ khaṇḍodbhūteṣu

Compound khaṇḍodbhūta -

Adverb -khaṇḍodbhūtam -khaṇḍodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria